कृदन्तरूपाणि - पृथ् - पृथँ प्रक्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्थनम्
अनीयर्
पर्थनीयः - पर्थनीया
ण्वुल्
पर्थकः - पर्थिका
तुमुँन्
पर्थयितुम्
तव्य
पर्थयितव्यः - पर्थयितव्या
तृच्
पर्थयिता - पर्थयित्री
क्त्वा
पर्थयित्वा
क्तवतुँ
पर्थितवान् - पर्थितवती
क्त
पर्थितः - पर्थिता
शतृँ
पर्थयन् - पर्थयन्ती
शानच्
पर्थयमानः - पर्थयमाना
यत्
पर्थ्यः - पर्थ्या
अच्
पर्थः - पर्था
युच्
पर्थना


सनादि प्रत्ययाः

उपसर्गाः