कृदन्तरूपाणि - पृच् - पृचँ संयमने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्चनम्
अनीयर्
पर्चनीयः - पर्चनीया
ण्वुल्
पर्चकः - पर्चिका
तुमुँन्
पर्चयितुम् / पर्चितुम्
तव्य
पर्चयितव्यः / पर्चितव्यः - पर्चयितव्या / पर्चितव्या
तृच्
पर्चयिता / पर्चिता - पर्चयित्री / पर्चित्री
क्त्वा
पर्चयित्वा / पर्चित्वा
क्तवतुँ
पर्चितवान् / पृचितवान् - पर्चितवती / पृचितवती
क्त
पर्चितः / पृचितः - पर्चिता / पृचिता
शतृँ
पर्चयन् / पर्चन् - पर्चयन्ती / पर्चन्ती
शानच्
पर्चयमानः / पर्चमानः - पर्चयमाना / पर्चमाना
यत्
पर्च्यः - पर्च्या
क्यप्
पृच्यः - पृच्या
अच्
पर्चः - पर्चा
घञ्
पर्चः
पृचः - पृचा
क्तिन्
पृक्तिः
युच्
पर्चना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः