कृदन्तरूपाणि - पू - पूङ् पवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पवनम्
अनीयर्
पवनीयः - पवनीया
ण्वुल्
पावकः - पाविका
तुमुँन्
पवितुम्
तव्य
पवितव्यः - पवितव्या
तृच्
पविता - पवित्री
क्त्वा
पवित्वा / पूत्वा
क्तवतुँ
पवितवान् / पूतवान् - पवितवती / पूतवती
क्त
पवितः / पूतः - पविता / पूता
शानच्
पवमानः - पवमाना
यत्
पव्यः - पव्या
ण्यत्
पाव्यः - पाव्या
अच्
पवः - पवा
अप्
पवः
क्तिन्
पूतिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः