कृदन्तरूपाणि - पूर् - पूरीँ आप्यायने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पूरणम्
अनीयर्
पूरणीयः - पूरणीया
ण्वुल्
पूरकः - पूरिका
तुमुँन्
पूरयितुम् / पूरितुम्
तव्य
पूरयितव्यः / पूरितव्यः - पूरयितव्या / पूरितव्या
तृच्
पूरयिता / पूरिता - पूरयित्री / पूरित्री
क्त्वा
पूरयित्वा / पूरित्वा
क्तवतुँ
पूरितवान् / पूर्णवान् - पूरितवती / पूर्णवती
क्त
पूरितः / पूर्णः - पूरिता / पूर्णा
शतृँ
पूरयन् / पूरन् - पूरयन्ती / पूरन्ती
शानच्
पूरयमाणः / पूरमाणः - पूरयमाणा / पूरमाणा
यत्
पूर्यः - पूर्या
ण्यत्
पूर्यः - पूर्या
अच्
पूरः - पूरा
घञ्
पूरः
पूरः - पूरा
क्तिन्
पूर्तिः
युच्
पूरणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः