कृदन्तरूपाणि - पुष् - पुषँ विभागे च इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पोषणम्
अनीयर्
पोषणीयः - पोषणीया
ण्वुल्
पोषकः - पोषिका
तुमुँन्
पोषितुम्
तव्य
पोषितव्यः - पोषितव्या
तृच्
पोषिता - पोषित्री
क्त्वा
पुषित्वा / पोषित्वा
क्तवतुँ
पुषितवान् - पुषितवती
क्त
पुषितः - पुषिता
शतृँ
पुष्यन् - पुष्यन्ती
ण्यत्
पोष्यः - पोष्या
क्यप्
पुष्यः
घञ्
पोषः
पुषः - पुषा
क्तिन्
पुष्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः