कृदन्तरूपाणि - पुष् - पुषँ धारणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पोषणम्
अनीयर्
पोषणीयः - पोषणीया
ण्वुल्
पोषकः - पोषिका
तुमुँन्
पोषयितुम् / पोषितुम्
तव्य
पोषयितव्यः / पोषितव्यः - पोषयितव्या / पोषितव्या
तृच्
पोषयिता / पोषिता - पोषयित्री / पोषित्री
क्त्वा
पोषयित्वा / पुषित्वा / पोषित्वा
क्तवतुँ
पोषितवान् / पुषितवान् - पोषितवती / पुषितवती
क्त
पोषितः / पुषितः - पोषिता / पुषिता
शतृँ
पोषयन् / पोषन् - पोषयन्ती / पोषन्ती
शानच्
पोषयमाणः / पोषमाणः - पोषयमाणा / पोषमाणा
यत्
पोष्यः - पोष्या
ण्यत्
पोष्यः - पोष्या
अच्
पोषः - पोषा
घञ्
पोषः
पुषः - पुषा
क्तिन्
पुष्टिः
युच्
पोषणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः