कृदन्तरूपाणि - पुल् - पुलँ महत्त्वे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पोलनम्
अनीयर्
पोलनीयः - पोलनीया
ण्वुल्
पोलकः - पोलिका
तुमुँन्
पोलितुम्
तव्य
पोलितव्यः - पोलितव्या
तृच्
पोलिता - पोलित्री
क्त्वा
पुलित्वा / पोलित्वा
क्तवतुँ
पोलितवान् / पुलितवान् - पोलितवती / पुलितवती
क्त
पोलितः / पुलितः - पोलिता / पुलिता
शतृँ
पोलन् - पोलन्ती
ण्यत्
पोल्यः - पोल्या
अच्
पोलः - पोला
घञ्
पोलः
पोलः - पोला
क्तिन्
पुल्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः