कृदन्तरूपाणि - पश् - पशिँ नाशने इत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पंशनम्
अनीयर्
पंशनीयः - पंशनीया
ण्वुल्
पंशकः - पंशिका
तुमुँन्
पंशयितुम् / पंशितुम्
तव्य
पंशयितव्यः / पंशितव्यः - पंशयितव्या / पंशितव्या
तृच्
पंशयिता / पंशिता - पंशयित्री / पंशित्री
क्त्वा
पंशयित्वा / पंशित्वा
क्तवतुँ
पंशितवान् - पंशितवती
क्त
पंशितः - पंशिता
शतृँ
पंशयन् / पंशन् - पंशयन्ती / पंशन्ती
शानच्
पंशयमानः / पंशमानः - पंशयमाना / पंशमाना
यत्
पंश्यः - पंश्या
ण्यत्
पंश्यः - पंश्या
अच्
पंशः - पंशा
घञ्
पंशः
पंशा
युच्
पंशना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः