कृदन्तरूपाणि - परि + स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वङ्कनम्
अनीयर्
परिस्वङ्कनीयः - परिस्वङ्कनीया
ण्वुल्
परिस्वङ्ककः - परिस्वङ्किका
तुमुँन्
परिस्वङ्कितुम्
तव्य
परिस्वङ्कितव्यः - परिस्वङ्कितव्या
तृच्
परिस्वङ्किता - परिस्वङ्कित्री
ल्यप्
परिस्वङ्क्य
क्तवतुँ
परिस्वङ्कितवान् - परिस्वङ्कितवती
क्त
परिस्वङ्कितः - परिस्वङ्किता
शानच्
परिस्वङ्कमानः - परिस्वङ्कमाना
ण्यत्
परिस्वङ्क्यः - परिस्वङ्क्या
अच्
परिस्वङ्कः - परिस्वङ्का
घञ्
परिस्वङ्कः
परिस्वङ्का


सनादि प्रत्ययाः

उपसर्गाः