कृदन्तरूपाणि - परि + सच् - षचँ समवाये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिसचनम्
अनीयर्
परिसचनीयः - परिसचनीया
ण्वुल्
परिसाचकः - परिसाचिका
तुमुँन्
परिसचितुम्
तव्य
परिसचितव्यः - परिसचितव्या
तृच्
परिसचिता - परिसचित्री
ल्यप्
परिसच्य
क्तवतुँ
परिसचितवान् - परिसचितवती
क्त
परिसचितः - परिसचिता
शानच्
परिसचमानः - परिसचमाना
ण्यत्
परिसाच्यः - परिसाच्या
अच्
परिसचः - परिसचा
घञ्
परिसाचः
क्तिन्
परिसक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः