कृदन्तरूपाणि - परि + श्वङ्क् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्वङ्कनम्
अनीयर्
परिश्वङ्कनीयः - परिश्वङ्कनीया
ण्वुल्
परिश्वङ्ककः - परिश्वङ्किका
तुमुँन्
परिश्वङ्कितुम्
तव्य
परिश्वङ्कितव्यः - परिश्वङ्कितव्या
तृच्
परिश्वङ्किता - परिश्वङ्कित्री
ल्यप्
परिश्वङ्क्य
क्तवतुँ
परिश्वङ्कितवान् - परिश्वङ्कितवती
क्त
परिश्वङ्कितः - परिश्वङ्किता
शानच्
परिश्वङ्कमानः - परिश्वङ्कमाना
ण्यत्
परिश्वङ्क्यः - परिश्वङ्क्या
अच्
परिश्वङ्कः - परिश्वङ्का
घञ्
परिश्वङ्कः
परिश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः