कृदन्तरूपाणि - परि + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लोकनम्
अनीयर्
परिश्लोकनीयः - परिश्लोकनीया
ण्वुल्
परिश्लोककः - परिश्लोकिका
तुमुँन्
परिश्लोकितुम्
तव्य
परिश्लोकितव्यः - परिश्लोकितव्या
तृच्
परिश्लोकिता - परिश्लोकित्री
ल्यप्
परिश्लोक्य
क्तवतुँ
परिश्लोकितवान् - परिश्लोकितवती
क्त
परिश्लोकितः - परिश्लोकिता
शानच्
परिश्लोकमानः - परिश्लोकमाना
ण्यत्
परिश्लोक्यः - परिश्लोक्या
अच्
परिश्लोकः - परिश्लोका
घञ्
परिश्लोकः
परिश्लोका


सनादि प्रत्ययाः

उपसर्गाः