कृदन्तरूपाणि - परि + श्लङ्क् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिश्लङ्कनम्
अनीयर्
परिश्लङ्कनीयः - परिश्लङ्कनीया
ण्वुल्
परिश्लङ्ककः - परिश्लङ्किका
तुमुँन्
परिश्लङ्कितुम्
तव्य
परिश्लङ्कितव्यः - परिश्लङ्कितव्या
तृच्
परिश्लङ्किता - परिश्लङ्कित्री
ल्यप्
परिश्लङ्क्य
क्तवतुँ
परिश्लङ्कितवान् - परिश्लङ्कितवती
क्त
परिश्लङ्कितः - परिश्लङ्किता
शानच्
परिश्लङ्कमानः - परिश्लङ्कमाना
ण्यत्
परिश्लङ्क्यः - परिश्लङ्क्या
अच्
परिश्लङ्कः - परिश्लङ्का
घञ्
परिश्लङ्कः
परिश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः