कृदन्तरूपाणि - परि + शुन्ध् - शुन्धँ शुद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिशुन्धनम्
अनीयर्
परिशुन्धनीयः - परिशुन्धनीया
ण्वुल्
परिशुन्धकः - परिशुन्धिका
तुमुँन्
परिशुन्धितुम्
तव्य
परिशुन्धितव्यः - परिशुन्धितव्या
तृच्
परिशुन्धिता - परिशुन्धित्री
ल्यप्
परिशुध्य
क्तवतुँ
परिशुधितवान् - परिशुधितवती
क्त
परिशुधितः - परिशुधिता
शतृँ
परिशुन्धन् - परिशुन्धन्ती
ण्यत्
परिशुन्ध्यः - परिशुन्ध्या
अच्
परिशुन्धः - परिशुन्धा
घञ्
परिशुन्धः
क्तिन्
परिशुद्धिः
परिशुन्धा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः