कृदन्तरूपाणि - परि + लिङ्ख् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलिङ्खनम्
अनीयर्
परिलिङ्खनीयः - परिलिङ्खनीया
ण्वुल्
परिलिङ्खकः - परिलिङ्खिका
तुमुँन्
परिलिङ्खितुम्
तव्य
परिलिङ्खितव्यः - परिलिङ्खितव्या
तृच्
परिलिङ्खिता - परिलिङ्खित्री
ल्यप्
परिलिङ्ख्य
क्तवतुँ
परिलिङ्खितवान् - परिलिङ्खितवती
क्त
परिलिङ्खितः - परिलिङ्खिता
शतृँ
परिलिङ्खन् - परिलिङ्खन्ती
ण्यत्
परिलिङ्ख्यः - परिलिङ्ख्या
घञ्
परिलिङ्खः
परिलिङ्खः - परिलिङ्खा
परिलिङ्खा


सनादि प्रत्ययाः

उपसर्गाः