कृदन्तरूपाणि - परि + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलङ्खनम्
अनीयर्
परिलङ्खनीयः - परिलङ्खनीया
ण्वुल्
परिलङ्खकः - परिलङ्खिका
तुमुँन्
परिलङ्खितुम्
तव्य
परिलङ्खितव्यः - परिलङ्खितव्या
तृच्
परिलङ्खिता - परिलङ्खित्री
ल्यप्
परिलङ्ख्य
क्तवतुँ
परिलङ्खितवान् - परिलङ्खितवती
क्त
परिलङ्खितः - परिलङ्खिता
शतृँ
परिलङ्खन् - परिलङ्खन्ती
ण्यत्
परिलङ्ख्यः - परिलङ्ख्या
अच्
परिलङ्खः - परिलङ्खा
घञ्
परिलङ्खः
परिलङ्खा


सनादि प्रत्ययाः

उपसर्गाः