कृदन्तरूपाणि - परि + रिख् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरेखणम्
अनीयर्
परिरेखणीयः - परिरेखणीया
ण्वुल्
परिरेखकः - परिरेखिका
तुमुँन्
परिरेखितुम्
तव्य
परिरेखितव्यः - परिरेखितव्या
तृच्
परिरेखिता - परिरेखित्री
ल्यप्
परिरिख्य
क्तवतुँ
परिरिखितवान् - परिरिखितवती
क्त
परिरिखितः - परिरिखिता
शतृँ
परिरेखन् - परिरेखन्ती
ण्यत्
परिरेख्यः - परिरेख्या
घञ्
परिरेखः
परिरिखः - परिरिखा
अङ्
परिरेखा


सनादि प्रत्ययाः

उपसर्गाः