कृदन्तरूपाणि - परि + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरखणम्
अनीयर्
परिरखणीयः - परिरखणीया
ण्वुल्
परिराखकः - परिराखिका
तुमुँन्
परिरखितुम्
तव्य
परिरखितव्यः - परिरखितव्या
तृच्
परिरखिता - परिरखित्री
ल्यप्
परिरख्य
क्तवतुँ
परिरखितवान् - परिरखितवती
क्त
परिरखितः - परिरखिता
शतृँ
परिरखन् - परिरखन्ती
ण्यत्
परिराख्यः - परिराख्या
अच्
परिरखः - परिरखा
घञ्
परिराखः
क्तिन्
परिरक्तिः


सनादि प्रत्ययाः

उपसर्गाः