कृदन्तरूपाणि - परि + मङ्ग् - मगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमङ्गनम्
अनीयर्
परिमङ्गनीयः - परिमङ्गनीया
ण्वुल्
परिमङ्गकः - परिमङ्गिका
तुमुँन्
परिमङ्गितुम्
तव्य
परिमङ्गितव्यः - परिमङ्गितव्या
तृच्
परिमङ्गिता - परिमङ्गित्री
ल्यप्
परिमङ्ग्य
क्तवतुँ
परिमङ्गितवान् - परिमङ्गितवती
क्त
परिमङ्गितः - परिमङ्गिता
शतृँ
परिमङ्गन् - परिमङ्गन्ती
ण्यत्
परिमङ्ग्यः - परिमङ्ग्या
अच्
परिमङ्गः - परिमङ्गा
घञ्
परिमङ्गः
परिमङ्गा


सनादि प्रत्ययाः

उपसर्गाः