कृदन्तरूपाणि - परि + पञ्च् - पचिँ व्यक्तीकरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिपञ्चनम्
अनीयर्
परिपञ्चनीयः - परिपञ्चनीया
ण्वुल्
परिपञ्चकः - परिपञ्चिका
तुमुँन्
परिपञ्चितुम्
तव्य
परिपञ्चितव्यः - परिपञ्चितव्या
तृच्
परिपञ्चिता - परिपञ्चित्री
ल्यप्
परिपञ्च्य
क्तवतुँ
परिपञ्चितवान् - परिपञ्चितवती
क्त
परिपञ्चितः - परिपञ्चिता
शानच्
परिपञ्चमानः - परिपञ्चमाना
ण्यत्
परिपञ्च्यः - परिपञ्च्या
अच्
परिपञ्चः - परिपञ्चा
घञ्
परिपञ्चः
परिपञ्चा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः