कृदन्तरूपाणि - परि + ध्राघ् - ध्राघृँ सामर्थ्ये इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिध्राघणम्
अनीयर्
परिध्राघणीयः - परिध्राघणीया
ण्वुल्
परिध्राघकः - परिध्राघिका
तुमुँन्
परिध्राघितुम्
तव्य
परिध्राघितव्यः - परिध्राघितव्या
तृच्
परिध्राघिता - परिध्राघित्री
ल्यप्
परिध्राघ्य
क्तवतुँ
परिध्राघितवान् - परिध्राघितवती
क्त
परिध्राघितः - परिध्राघिता
शानच्
परिध्राघमाणः - परिध्राघमाणा
ण्यत्
परिध्राघ्यः - परिध्राघ्या
अच्
परिध्राघः - परिध्राघा
घञ्
परिध्राघः
परिध्राघा


सनादि प्रत्ययाः

उपसर्गाः