कृदन्तरूपाणि - परि + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदधनम्
अनीयर्
परिदधनीयः - परिदधनीया
ण्वुल्
परिदाधकः - परिदाधिका
तुमुँन्
परिदधितुम्
तव्य
परिदधितव्यः - परिदधितव्या
तृच्
परिदधिता - परिदधित्री
ल्यप्
परिदध्य
क्तवतुँ
परिदधितवान् - परिदधितवती
क्त
परिदधितः - परिदधिता
शानच्
परिदधमानः - परिदधमाना
ण्यत्
परिदाध्यः - परिदाध्या
अच्
परिदधः - परिदधा
घञ्
परिदाधः
क्तिन्
परिदद्धिः


सनादि प्रत्ययाः

उपसर्गाः