कृदन्तरूपाणि - परि + त्रख् - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्रखणम्
अनीयर्
परित्रखणीयः - परित्रखणीया
ण्वुल्
परित्राखकः - परित्राखिका
तुमुँन्
परित्रखितुम्
तव्य
परित्रखितव्यः - परित्रखितव्या
तृच्
परित्रखिता - परित्रखित्री
ल्यप्
परित्रख्य
क्तवतुँ
परित्रखितवान् - परित्रखितवती
क्त
परित्रखितः - परित्रखिता
शतृँ
परित्रखन् - परित्रखन्ती
ण्यत्
परित्राख्यः - परित्राख्या
अच्
परित्रखः - परित्रखा
घञ्
परित्राखः
क्तिन्
परित्रक्तिः


सनादि प्रत्ययाः

उपसर्गाः