कृदन्तरूपाणि - परि + तङ्क् - तकिँ कृच्छ्रजीवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितङ्कनम्
अनीयर्
परितङ्कनीयः - परितङ्कनीया
ण्वुल्
परितङ्ककः - परितङ्किका
तुमुँन्
परितङ्कितुम्
तव्य
परितङ्कितव्यः - परितङ्कितव्या
तृच्
परितङ्किता - परितङ्कित्री
ल्यप्
परितङ्क्य
क्तवतुँ
परितङ्कितवान् - परितङ्कितवती
क्त
परितङ्कितः - परितङ्किता
शतृँ
परितङ्कन् - परितङ्कन्ती
ण्यत्
परितङ्क्यः - परितङ्क्या
अच्
परितङ्कः - परितङ्का
घञ्
परितङ्कः
परितङ्का


सनादि प्रत्ययाः

उपसर्गाः