कृदन्तरूपाणि - परि + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिढौकनम्
अनीयर्
परिढौकनीयः - परिढौकनीया
ण्वुल्
परिढौककः - परिढौकिका
तुमुँन्
परिढौकितुम्
तव्य
परिढौकितव्यः - परिढौकितव्या
तृच्
परिढौकिता - परिढौकित्री
ल्यप्
परिढौक्य
क्तवतुँ
परिढौकितवान् - परिढौकितवती
क्त
परिढौकितः - परिढौकिता
शानच्
परिढौकमानः - परिढौकमाना
ण्यत्
परिढौक्यः - परिढौक्या
अच्
परिढौकः - परिढौका
घञ्
परिढौकः
परिढौका


सनादि प्रत्ययाः

उपसर्गाः