कृदन्तरूपाणि - परि + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिटेकनम्
अनीयर्
परिटेकनीयः - परिटेकनीया
ण्वुल्
परिटेककः - परिटेकिका
तुमुँन्
परिटेकितुम्
तव्य
परिटेकितव्यः - परिटेकितव्या
तृच्
परिटेकिता - परिटेकित्री
ल्यप्
परिटिक्य
क्तवतुँ
परिटिकितवान् - परिटिकितवती
क्त
परिटिकितः - परिटिकिता
शानच्
परिटेकमानः - परिटेकमाना
ण्यत्
परिटेक्यः - परिटेक्या
घञ्
परिटेकः
परिटिकः - परिटिका
क्तिन्
परिटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः