कृदन्तरूपाणि - परि + कर्द् - कर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिकर्दनम्
अनीयर्
परिकर्दनीयः - परिकर्दनीया
ण्वुल्
परिकर्दकः - परिकर्दिका
तुमुँन्
परिकर्दितुम्
तव्य
परिकर्दितव्यः - परिकर्दितव्या
तृच्
परिकर्दिता - परिकर्दित्री
ल्यप्
परिकर्द्य
क्तवतुँ
परिकर्दितवान् - परिकर्दितवती
क्त
परिकर्दितः - परिकर्दिता
शतृँ
परिकर्दन् - परिकर्दन्ती
ण्यत्
परिकर्द्यः - परिकर्द्या
अच्
परिकर्दः - परिकर्दा
घञ्
परिकर्दः
परिकर्दा


सनादि प्रत्ययाः

उपसर्गाः