कृदन्तरूपाणि - परि + अन्त् - अतिँ बन्धने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यन्तनम्
अनीयर्
पर्यन्तनीयः - पर्यन्तनीया
ण्वुल्
पर्यन्तकः - पर्यन्तिका
तुमुँन्
पर्यन्तितुम्
तव्य
पर्यन्तितव्यः - पर्यन्तितव्या
तृच्
पर्यन्तिता - पर्यन्तित्री
ल्यप्
पर्यन्त्य
क्तवतुँ
पर्यन्तितवान् - पर्यन्तितवती
क्त
पर्यन्तितः - पर्यन्तिता
शतृँ
पर्यन्तन् - पर्यन्तन्ती
ण्यत्
पर्यन्त्यः - पर्यन्त्या
अच्
पर्यन्तः - पर्यन्ता
घञ्
पर्यन्तः
पर्यन्ता


सनादि प्रत्ययाः

उपसर्गाः