कृदन्तरूपाणि - परा + स्वर्द् - स्वर्दँ आस्वादने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वर्दनम्
अनीयर्
परास्वर्दनीयः - परास्वर्दनीया
ण्वुल्
परास्वर्दकः - परास्वर्दिका
तुमुँन्
परास्वर्दितुम्
तव्य
परास्वर्दितव्यः - परास्वर्दितव्या
तृच्
परास्वर्दिता - परास्वर्दित्री
ल्यप्
परास्वर्द्य
क्तवतुँ
परास्वर्दितवान् - परास्वर्दितवती
क्त
परास्वर्दितः - परास्वर्दिता
शानच्
परास्वर्दमानः - परास्वर्दमाना
ण्यत्
परास्वर्द्यः - परास्वर्द्या
अच्
परास्वर्दः - परास्वर्दा
घञ्
परास्वर्दः
परास्वर्दा


सनादि प्रत्ययाः

उपसर्गाः