कृदन्तरूपाणि - परा + स्कुन्द् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्कुन्दनम्
अनीयर्
परास्कुन्दनीयः - परास्कुन्दनीया
ण्वुल्
परास्कुन्दकः - परास्कुन्दिका
तुमुँन्
परास्कुन्दितुम्
तव्य
परास्कुन्दितव्यः - परास्कुन्दितव्या
तृच्
परास्कुन्दिता - परास्कुन्दित्री
ल्यप्
परास्कुन्द्य
क्तवतुँ
परास्कुन्दितवान् - परास्कुन्दितवती
क्त
परास्कुन्दितः - परास्कुन्दिता
शानच्
परास्कुन्दमानः - परास्कुन्दमाना
ण्यत्
परास्कुन्द्यः - परास्कुन्द्या
घञ्
परास्कुन्दः
परास्कुन्दः - परास्कुन्दा
परास्कुन्दा


सनादि प्रत्ययाः

उपसर्गाः