कृदन्तरूपाणि - परा + सूद् - षूदँ क्षरणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासूदनम्
अनीयर्
परासूदनीयः - परासूदनीया
ण्वुल्
परासूदकः - परासूदिका
तुमुँन्
परासूदितुम्
तव्य
परासूदितव्यः - परासूदितव्या
तृच्
परासूदिता - परासूदित्री
ल्यप्
परासूद्य
क्तवतुँ
परासूदितवान् - परासूदितवती
क्त
परासूदितः - परासूदिता
शानच्
परासूदमानः - परासूदमाना
ण्यत्
परासूद्यः - परासूद्या
घञ्
परासूदः
परासूदः - परासूदा
परासूदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः