कृदन्तरूपाणि - परा + श्वञ्च् - श्वचिँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्वञ्चनम्
अनीयर्
पराश्वञ्चनीयः - पराश्वञ्चनीया
ण्वुल्
पराश्वञ्चकः - पराश्वञ्चिका
तुमुँन्
पराश्वञ्चितुम्
तव्य
पराश्वञ्चितव्यः - पराश्वञ्चितव्या
तृच्
पराश्वञ्चिता - पराश्वञ्चित्री
ल्यप्
पराश्वञ्च्य
क्तवतुँ
पराश्वञ्चितवान् - पराश्वञ्चितवती
क्त
पराश्वञ्चितः - पराश्वञ्चिता
शानच्
पराश्वञ्चमानः - पराश्वञ्चमाना
ण्यत्
पराश्वञ्च्यः - पराश्वञ्च्या
अच्
पराश्वञ्चः - पराश्वञ्चा
घञ्
पराश्वञ्चः
पराश्वञ्चा


सनादि प्रत्ययाः

उपसर्गाः