कृदन्तरूपाणि - परा + श्वच् - श्वचँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराश्वचनम्
अनीयर्
पराश्वचनीयः - पराश्वचनीया
ण्वुल्
पराश्वाचकः - पराश्वाचिका
तुमुँन्
पराश्वचितुम्
तव्य
पराश्वचितव्यः - पराश्वचितव्या
तृच्
पराश्वचिता - पराश्वचित्री
ल्यप्
पराश्वच्य
क्तवतुँ
पराश्वचितवान् - पराश्वचितवती
क्त
पराश्वचितः - पराश्वचिता
शानच्
पराश्वचमानः - पराश्वचमाना
ण्यत्
पराश्वाच्यः - पराश्वाच्या
अच्
पराश्वचः - पराश्वचा
घञ्
पराश्वाचः
क्तिन्
पराश्वक्तिः


सनादि प्रत्ययाः

उपसर्गाः