कृदन्तरूपाणि - परा + शुक् - शुकँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशोकनम्
अनीयर्
पराशोकनीयः - पराशोकनीया
ण्वुल्
पराशोककः - पराशोकिका
तुमुँन्
पराशोकितुम्
तव्य
पराशोकितव्यः - पराशोकितव्या
तृच्
पराशोकिता - पराशोकित्री
ल्यप्
पराशुक्य
क्तवतुँ
पराशोकितवान् / पराशुकितवान् - पराशोकितवती / पराशुकितवती
क्त
पराशोकितः / पराशुकितः - पराशोकिता / पराशुकिता
शतृँ
पराशोकन् - पराशोकन्ती
ण्यत्
पराशोक्यः - पराशोक्या
घञ्
पराशोकः
पराशुकः - पराशुका
क्तिन्
पराशुक्तिः


सनादि प्रत्ययाः

उपसर्गाः