कृदन्तरूपाणि - परा + शाख् - शाखृँ व्याप्तौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशाखनम्
अनीयर्
पराशाखनीयः - पराशाखनीया
ण्वुल्
पराशाखकः - पराशाखिका
तुमुँन्
पराशाखितुम्
तव्य
पराशाखितव्यः - पराशाखितव्या
तृच्
पराशाखिता - पराशाखित्री
ल्यप्
पराशाख्य
क्तवतुँ
पराशाखितवान् - पराशाखितवती
क्त
पराशाखितः - पराशाखिता
शतृँ
पराशाखन् - पराशाखन्ती
ण्यत्
पराशाख्यः - पराशाख्या
अच्
पराशाखः - पराशाखा
घञ्
पराशाखः
पराशाखा


सनादि प्रत्ययाः

उपसर्गाः