कृदन्तरूपाणि - परा + विथ् - विथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावेथनम्
अनीयर्
परावेथनीयः - परावेथनीया
ण्वुल्
परावेथकः - परावेथिका
तुमुँन्
परावेथितुम्
तव्य
परावेथितव्यः - परावेथितव्या
तृच्
परावेथिता - परावेथित्री
ल्यप्
पराविथ्य
क्तवतुँ
पराविथितवान् - पराविथितवती
क्त
पराविथितः - पराविथिता
शानच्
परावेथमानः - परावेथमाना
ण्यत्
परावेथ्यः - परावेथ्या
घञ्
परावेथः
पराविथः - पराविथा
क्तिन्
परावित्तिः


सनादि प्रत्ययाः

उपसर्गाः