कृदन्तरूपाणि - परा + वङ्ग् - वगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावङ्गनम्
अनीयर्
परावङ्गनीयः - परावङ्गनीया
ण्वुल्
परावङ्गकः - परावङ्गिका
तुमुँन्
परावङ्गितुम्
तव्य
परावङ्गितव्यः - परावङ्गितव्या
तृच्
परावङ्गिता - परावङ्गित्री
ल्यप्
परावङ्ग्य
क्तवतुँ
परावङ्गितवान् - परावङ्गितवती
क्त
परावङ्गितः - परावङ्गिता
शतृँ
परावङ्गन् - परावङ्गन्ती
ण्यत्
परावङ्ग्यः - परावङ्ग्या
अच्
परावङ्गः - परावङ्गा
घञ्
परावङ्गः
परावङ्गा


सनादि प्रत्ययाः

उपसर्गाः