कृदन्तरूपाणि - परा + वङ्ख् - वखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावङ्खनम्
अनीयर्
परावङ्खनीयः - परावङ्खनीया
ण्वुल्
परावङ्खकः - परावङ्खिका
तुमुँन्
परावङ्खितुम्
तव्य
परावङ्खितव्यः - परावङ्खितव्या
तृच्
परावङ्खिता - परावङ्खित्री
ल्यप्
परावङ्ख्य
क्तवतुँ
परावङ्खितवान् - परावङ्खितवती
क्त
परावङ्खितः - परावङ्खिता
शतृँ
परावङ्खन् - परावङ्खन्ती
ण्यत्
परावङ्ख्यः - परावङ्ख्या
अच्
परावङ्खः - परावङ्खा
घञ्
परावङ्खः
परावङ्खा


सनादि प्रत्ययाः

उपसर्गाः