कृदन्तरूपाणि - परा + लिख् - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालेखनम्
अनीयर्
परालेखनीयः - परालेखनीया
ण्वुल्
परालेखकः - परालेखिका
तुमुँन्
परालेखितुम्
तव्य
परालेखितव्यः - परालेखितव्या
तृच्
परालेखिता - परालेखित्री
ल्यप्
परालिख्य
क्तवतुँ
परालिखितवान् - परालिखितवती
क्त
परालिखितः - परालिखिता
शतृँ
परालेखन् - परालेखन्ती
ण्यत्
परालेख्यः - परालेख्या
घञ्
परालेखः
परालिखः - परालिखा
अङ्
परारेखा / परालेखा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः