कृदन्तरूपाणि - परा + लङ्घ् - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालङ्घनम्
अनीयर्
परालङ्घनीयः - परालङ्घनीया
ण्वुल्
परालङ्घकः - परालङ्घिका
तुमुँन्
परालङ्घितुम्
तव्य
परालङ्घितव्यः - परालङ्घितव्या
तृच्
परालङ्घिता - परालङ्घित्री
ल्यप्
परालङ्घ्य
क्तवतुँ
परालङ्घितवान् - परालङ्घितवती
क्त
परालङ्घितः - परालङ्घिता
शतृँ
परालङ्घन् - परालङ्घन्ती
ण्यत्
परालङ्घ्यः - परालङ्घ्या
अच्
परालङ्घः - परालङ्घा
घञ्
परालङ्घः
परालङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः