कृदन्तरूपाणि - परा + लख् - लखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालखनम्
अनीयर्
परालखनीयः - परालखनीया
ण्वुल्
परालाखकः - परालाखिका
तुमुँन्
परालखितुम्
तव्य
परालखितव्यः - परालखितव्या
तृच्
परालखिता - परालखित्री
ल्यप्
परालख्य
क्तवतुँ
परालखितवान् - परालखितवती
क्त
परालखितः - परालखिता
शतृँ
परालखन् - परालखन्ती
ण्यत्
परालाख्यः - परालाख्या
अच्
परालखः - परालखा
घञ्
परालाखः
क्तिन्
परालक्तिः


सनादि प्रत्ययाः

उपसर्गाः