कृदन्तरूपाणि - परा + राघ् - राघृँ सामर्थ्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराराघणम्
अनीयर्
पराराघणीयः - पराराघणीया
ण्वुल्
पराराघकः - पराराघिका
तुमुँन्
पराराघितुम्
तव्य
पराराघितव्यः - पराराघितव्या
तृच्
पराराघिता - पराराघित्री
ल्यप्
पराराघ्य
क्तवतुँ
पराराघितवान् - पराराघितवती
क्त
पराराघितः - पराराघिता
शानच्
पराराघमाणः - पराराघमाणा
ण्यत्
पराराघ्यः - पराराघ्या
अच्
पराराघः - पराराघा
घञ्
पराराघः
पराराघा


सनादि प्रत्ययाः

उपसर्गाः