कृदन्तरूपाणि - परा + रङ्घ् - रघिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारङ्घणम्
अनीयर्
परारङ्घणीयः - परारङ्घणीया
ण्वुल्
परारङ्घकः - परारङ्घिका
तुमुँन्
परारङ्घितुम्
तव्य
परारङ्घितव्यः - परारङ्घितव्या
तृच्
परारङ्घिता - परारङ्घित्री
ल्यप्
परारङ्घ्य
क्तवतुँ
परारङ्घितवान् - परारङ्घितवती
क्त
परारङ्घितः - परारङ्घिता
शानच्
परारङ्घमाणः - परारङ्घमाणा
ण्यत्
परारङ्घ्यः - परारङ्घ्या
अच्
परारङ्घः - परारङ्घा
घञ्
परारङ्घः
परारङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः