कृदन्तरूपाणि - परा + रङ्ख् - रखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारङ्खणम्
अनीयर्
परारङ्खणीयः - परारङ्खणीया
ण्वुल्
परारङ्खकः - परारङ्खिका
तुमुँन्
परारङ्खितुम्
तव्य
परारङ्खितव्यः - परारङ्खितव्या
तृच्
परारङ्खिता - परारङ्खित्री
ल्यप्
परारङ्ख्य
क्तवतुँ
परारङ्खितवान् - परारङ्खितवती
क्त
परारङ्खितः - परारङ्खिता
शतृँ
परारङ्खन् - परारङ्खन्ती
ण्यत्
परारङ्ख्यः - परारङ्ख्या
अच्
परारङ्खः - परारङ्खा
घञ्
परारङ्खः
परारङ्खा


सनादि प्रत्ययाः

उपसर्गाः