कृदन्तरूपाणि - परा + रख् - रखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारखणम्
अनीयर्
परारखणीयः - परारखणीया
ण्वुल्
पराराखकः - पराराखिका
तुमुँन्
परारखितुम्
तव्य
परारखितव्यः - परारखितव्या
तृच्
परारखिता - परारखित्री
ल्यप्
परारख्य
क्तवतुँ
परारखितवान् - परारखितवती
क्त
परारखितः - परारखिता
शतृँ
परारखन् - परारखन्ती
ण्यत्
पराराख्यः - पराराख्या
अच्
परारखः - परारखा
घञ्
पराराखः
क्तिन्
परारक्तिः


सनादि प्रत्ययाः

उपसर्गाः