कृदन्तरूपाणि - परा + मुञ्च् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामुञ्चनम्
अनीयर्
परामुञ्चनीयः - परामुञ्चनीया
ण्वुल्
परामुञ्चकः - परामुञ्चिका
तुमुँन्
परामुञ्चितुम्
तव्य
परामुञ्चितव्यः - परामुञ्चितव्या
तृच्
परामुञ्चिता - परामुञ्चित्री
ल्यप्
परामुञ्च्य
क्तवतुँ
परामुञ्चितवान् - परामुञ्चितवती
क्त
परामुञ्चितः - परामुञ्चिता
शानच्
परामुञ्चमानः - परामुञ्चमाना
ण्यत्
परामुञ्च्यः - परामुञ्च्या
घञ्
परामुञ्चः
परामुञ्चः - परामुञ्चा
परामुञ्चा


सनादि प्रत्ययाः

उपसर्गाः