कृदन्तरूपाणि - परा + मन्द् - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामन्दनम्
अनीयर्
परामन्दनीयः - परामन्दनीया
ण्वुल्
परामन्दकः - परामन्दिका
तुमुँन्
परामन्दितुम्
तव्य
परामन्दितव्यः - परामन्दितव्या
तृच्
परामन्दिता - परामन्दित्री
ल्यप्
परामन्द्य
क्तवतुँ
परामन्दितवान् - परामन्दितवती
क्त
परामन्दितः - परामन्दिता
शानच्
परामन्दमानः - परामन्दमाना
ण्यत्
परामन्द्यः - परामन्द्या
अच्
परामन्दः - परामन्दा
घञ्
परामन्दः
परामन्दा


सनादि प्रत्ययाः

उपसर्गाः