कृदन्तरूपाणि - परा + मङ्ख् - मखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामङ्खनम्
अनीयर्
परामङ्खनीयः - परामङ्खनीया
ण्वुल्
परामङ्खकः - परामङ्खिका
तुमुँन्
परामङ्खितुम्
तव्य
परामङ्खितव्यः - परामङ्खितव्या
तृच्
परामङ्खिता - परामङ्खित्री
ल्यप्
परामङ्ख्य
क्तवतुँ
परामङ्खितवान् - परामङ्खितवती
क्त
परामङ्खितः - परामङ्खिता
शतृँ
परामङ्खन् - परामङ्खन्ती
ण्यत्
परामङ्ख्यः - परामङ्ख्या
अच्
परामङ्खः - परामङ्खा
घञ्
परामङ्खः
परामङ्खा


सनादि प्रत्ययाः

उपसर्गाः