कृदन्तरूपाणि - परा + मङ्क् - मकिँ मण्डने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामङ्कनम्
अनीयर्
परामङ्कनीयः - परामङ्कनीया
ण्वुल्
परामङ्ककः - परामङ्किका
तुमुँन्
परामङ्कितुम्
तव्य
परामङ्कितव्यः - परामङ्कितव्या
तृच्
परामङ्किता - परामङ्कित्री
ल्यप्
परामङ्क्य
क्तवतुँ
परामङ्कितवान् - परामङ्कितवती
क्त
परामङ्कितः - परामङ्किता
शानच्
परामङ्कमानः - परामङ्कमाना
ण्यत्
परामङ्क्यः - परामङ्क्या
अच्
परामङ्कः - परामङ्का
घञ्
परामङ्कः
परामङ्का


सनादि प्रत्ययाः

उपसर्गाः