कृदन्तरूपाणि - परा + फक्क् - फक्कँ निचैर्गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराफक्कणम्
अनीयर्
पराफक्कणीयः - पराफक्कणीया
ण्वुल्
पराफक्ककः - पराफक्किका
तुमुँन्
पराफक्कितुम्
तव्य
पराफक्कितव्यः - पराफक्कितव्या
तृच्
पराफक्किता - पराफक्कित्री
ल्यप्
पराफक्क्य
क्तवतुँ
पराफक्कितवान् - पराफक्कितवती
क्त
पराफक्कितः - पराफक्किता
शतृँ
पराफक्कन् - पराफक्कन्ती
ण्यत्
पराफक्क्यः - पराफक्क्या
अच्
पराफक्कः - पराफक्का
घञ्
पराफक्कः
पराफक्का


सनादि प्रत्ययाः

उपसर्गाः